The Fact About bhairav kavach That No One Is Suggesting

Wiki Article



न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २०॥

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

 

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

वायव्यां मां कपाली च नित्यं पायात्सुरेश्वरः ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।

दिग्वस्त्रं पिङ्गकेशं get more info डमरुमथ सृणिं खड्गशूलाभयानि

Empowerment and Braveness: Sporting the Kavach is assumed to instill a sense of empowerment and courage, letting individuals to experience everyday living’s difficulties with resilience and willpower.

For example, a Lord Bhairav Kavach that you can use to protect your self from tantric assaults and black magic.

Report this wiki page